Protection Sanskrit Meaning
संरक्षणम्, सुरक्षा
Definition
रक्षणस्य क्रिया।
मूषकसदृशः बृहत् जन्तुः।
अनुचितं कार्यं स्वानुकूलीकरणाय अनुचितरीत्या प्रदत्तं धनद्रव्यादिकम्।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
Example
सुरक्षायाः कृते ये वीराः देशस्य सीमायां तिष्ठन्ति तं प्रति जनाः कृतज्ञाः सन्ति।
कौलेयकेन महामूषकः आहतः।
सः अपप्रदानं स्वीकुर्वन् प्रतिगृहीतः।
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
Fatigue in SanskritPoverty-stricken in SanskritExistence in SanskritFrog in SanskritAss in SanskritSputum in SanskritDetective in SanskritAllot in SanskritTruce in SanskritRogue in SanskritRecurrence in SanskritProgram in SanskritLick in SanskritPrecious Coral in SanskritOld Woman in SanskritDiverseness in SanskritNow in SanskritTree Branch in SanskritPicnic in SanskritBrute in Sanskrit