Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Protester Sanskrit Meaning

अस्वीकारवादी, भिन्नमतिः, विमतः, विरोधकः, विरोधी

Definition

यः विरोधं करोति।

यः विरोधं करोति सः।
समूहस्य विचारान् प्रदर्शयितुं सार्वजनिके प्रदर्शने सम्मिलिता व्यक्तिः ।
जनानां विचारान् अभिव्यञ्जयितुं समाजेन कृते निदर्शने यः भागम् आवहति।

Example

अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।

विरोधीनां नेतॄणां किं करणीयम्।
महाविद्यालयस्य पुरतः प्रदर्शकाणां छात्राणां संनयः सम्मिलितः ।
अस्वीकारवादिनां मतं संस्थया सम्बद्धैः जनैः अङ्गीकृतम्।