Protester Sanskrit Meaning
अस्वीकारवादी, भिन्नमतिः, विमतः, विरोधकः, विरोधी
Definition
यः विरोधं करोति।
यः विरोधं करोति सः।
समूहस्य विचारान् प्रदर्शयितुं सार्वजनिके प्रदर्शने सम्मिलिता व्यक्तिः ।
जनानां विचारान् अभिव्यञ्जयितुं समाजेन कृते निदर्शने यः भागम् आवहति।
Example
अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।
विरोधीनां नेतॄणां किं करणीयम्।
महाविद्यालयस्य पुरतः प्रदर्शकाणां छात्राणां संनयः सम्मिलितः ।
अस्वीकारवादिनां मतं संस्थया सम्बद्धैः जनैः अङ्गीकृतम्।
Mare in SanskritNoteworthy in SanskritUrinate in SanskritSpan in SanskritEstablishment in SanskritHour in SanskritLoss in SanskritDesirous in SanskritVacillation in SanskritCloud in SanskritQuickly in SanskritDirection in SanskritDuad in SanskritBalm in SanskritDispute in SanskritHigh Spirits in SanskritSplint in SanskritSarasvati in SanskritDistich in SanskritVigil in Sanskrit