Proud Sanskrit Meaning
अवलिप्त, अहङ्कारी, अहमानी, अहंयु, आटोपी, उत्सिक्त, उद्धत, उद्धतचित्त, उद्धतमनस्, उन्नतमनस्क, उन्नतशिरस्क, उन्नद्ध, ऊर्ध्वदृष्टि, गर्वर, गर्ववत्, गर्वित, गर्वितचित्त, गर्विन्, दर्पघ्मात, दर्पवान्, दर्पी, प्रगल्भ, प्रधृष्ट, प्रौढ, मानी, सगर्व, सदर्प, समुद्धत, समुन्नतचित्त, समुन्नद्ध, साटोप, सावहेल, साहङ्कार
Definition
यः गर्वं करोति।
अभिमानेन सह।
यस्य अहङ्कारो विद्यते।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
यस्य अभिमानः वर्तते।
Example
राजेशः गर्वितः।
सः सभायां सगर्वं भाषते स्म।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
ताजमहल इति एकं भव्यं भवनम् अस्ति।
अहं तस्य अभिमानिनः छायायाः अपि दूरं स्थातुम् इच्छामि।
Dustup in SanskritGanges in SanskritMeet in SanskritMendicancy in SanskritVituperation in SanskritFishing Rod in SanskritLeadership in SanskritGlow in SanskritExperiment in SanskritCoriander Plant in SanskritCartoon in SanskritRing in SanskritTake in SanskritTwin in SanskritFact in SanskritProved in SanskritEmbrace in SanskritGreenness in SanskritCoupon in SanskritSecret in Sanskrit