Prove Sanskrit Meaning
निरीक्ष्, परीक्ष्, विविच्, संलक्ष्, सिध्
Definition
गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
कार्यं सम्यग्रीत्या सम्पद्यते वा न इति वीक्षणानुकूलः व्यापारः।
विषयविशेषस्य सत्यतायाः असत्यतायाः वा निर्णयनानुकूलः व्यापारः।
वैद्यकर्तृकः रुजाहेतुज्ञानतत्परिहारनिरूपणानुकूलः व्यापारः।
रुजाहेतुं ज्ञातुं शारीरिकद्रव्याणां यन्त्रस्य साहाय्येन रासायनिकपद्धत्या वा अवलोकनानुकूलः व्यापारः।
Example
तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
अस्माकं कार्यं भाषाविदः परीक्षिष्यन्ते।
वैज्ञानिकाः कृष्णविवरस्य विषये सत्यतां प्रमाणीकुर्वन्ति।
चिकित्सकः शयानं रुग्णं चिकित्सति।
चिकित्सकः प्रयोगशालायां रक्तं परीक्षते।
Leadership in SanskritTake in SanskritIi in SanskritPabulum in SanskritGautama Buddha in SanskritPrayer in SanskritMountaineer in SanskritDeodar in SanskritCautious in SanskritVerruca in SanskritPanthera Leo in SanskritTelevision Receiver in SanskritKettledrum in SanskritPrediction in SanskritUnvanquished in SanskritDish in SanskritLaziness in SanskritDhak in SanskritWaste Material in SanskritNeem Tree in Sanskrit