Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prove Sanskrit Meaning

निरीक्ष्, परीक्ष्, विविच्, संलक्ष्, सिध्

Definition

गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
कार्यं सम्यग्रीत्या सम्पद्यते वा न इति वीक्षणानुकूलः व्यापारः।
विषयविशेषस्य सत्यतायाः असत्यतायाः वा निर्णयनानुकूलः व्यापारः।
वैद्यकर्तृकः रुजाहेतुज्ञानतत्परिहारनिरूपणानुकूलः व्यापारः।
रुजाहेतुं ज्ञातुं शारीरिकद्रव्याणां यन्त्रस्य साहाय्येन रासायनिकपद्धत्या वा अवलोकनानुकूलः व्यापारः।

Example

तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
अस्माकं कार्यं भाषाविदः परीक्षिष्यन्ते।
वैज्ञानिकाः कृष्णविवरस्य विषये सत्यतां प्रमाणीकुर्वन्ति।
चिकित्सकः शयानं रुग्णं चिकित्सति।
चिकित्सकः प्रयोगशालायां रक्तं परीक्षते।