Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Proven Sanskrit Meaning

प्रमाणित, सिद्ध

Definition

यस्य सत्यापनं कृतम्।
यः आत्मतत्त्वं जानाति।
येन कार्यम् उद्देशं वा सिद्धम्।
यस्य प्रमाणं निर्दिष्टम्।
तर्केण प्रमाणेन वा ज्ञापितः।
आत्मतत्त्वस्य ज्ञाता।

यत् नियमेन साधितम्।

Example

आवेदनपत्रैः सह चरित्रप्रमाणपत्रस्य सत्यापिता प्रतिलिपि अपि उपयुज्यताम्।
पण्डित-सत्यनारायणः ब्रह्मज्ञः अस्ति।
मोहनः अस्मिन् कार्ये सफलः जातः।
रामः स्वस्य निर्दोषत्वं सिद्धं कर्तुं बहु प्रायतत।
प्रभुपादस्वामी ख्यातः अध्यात्मज्ञः अस्ति।

एषः व्याकरणेन सिद्धः