Provincial Sanskrit Meaning
प्रादेशिक, प्रान्तीय
Definition
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य सङ्कोचः जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
प्रान्तसम्बन्धी।
संकरात् उत्पन्नम्।
यः उदारः नास्ति।
द्वयोः अधिकानां वा रागाणां योगेन जातः रागः।
Example
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
सङ्कटे मतिः बद्धसदृशा जायते।
प्रान्तीयां प्रतियोगितायाम् अस्याः पाठशालायाः विंशतिः छात्राः सन्ति।
अत्र अश्वगवादीनाम् उन्नताः सङ्करिताः प्रजातयः उत्पद्यन्ते।
जातिधर्माधारेण कृतः भेदः अनुदारस्य
Tablet in SanskritRainbow in SanskritDisablement in SanskritMain Office in SanskritCover in SanskritMake Fun in SanskritAcknowledge in SanskritWell-favoured in SanskritDeriving in SanskritPanic in SanskritShip in SanskritPossession in SanskritStrong Drink in SanskritSobriety in SanskritRepudiate in SanskritEnmity in SanskritKitchen Range in SanskritWell-wisher in SanskritPepper in SanskritParticipant in Sanskrit