Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Provision Sanskrit Meaning

अनुसन्धानम्, आपूर्तिः, उपकरणजातम्, उपक्रमः, उपस्करः, उपायः, उपायकल्पना, प्रदायः, योजना, संचयः, सञ्चयः सङ्ग्रहः, सम्भारः, साहित्यम् संविधा

Definition

अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
द्रवपदार्थस्य वहनक्रिया।
उचितप्रकारेण सम्यक् रीत्या वा कार्यपूर्त्यर्थे कृतम् आयोजनम्।
कार्यपूर्त्यर्थे कृता व्यवस्था।
दण्डविधाने वर्तमानाः विविधाः नियमाः
कस्यापि कार्यस्य कृते धनादेः व्यवस्था।
द्रवपदार्थस्य प्रवाहमाणं स्रोतः।
समाजेन निर्धारिता कार्यस्पादनस्य एक विशेषा प्र

Example

ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
विवाहे वधूपक्षेण सम्यक् प्रबन्धः कृतः।
धर्मानुष्ठानस्य सर्वः प्रबन्धः रामेण कृतः।
भारतीयदण्