Provoke Sanskrit Meaning
परिकर्शय्, परिकर्षय्, परिपीड्, प्रतिपीड्, प्रधृष्, प्रपीड्, विनिपीडय्, सम्पीड्
Definition
कम् अपि कस्मिंश्चित् कार्ये प्रवृत्त्यात्मकः व्यापारः।
अन्यकर्तरि पीडानुभूतिविषयकस्य कारणस्य प्रेरणानुकूलः व्यापारः।
अप्रसन्नताजन्य क्रोधानुकूलः व्यापारः।
बाधनानुकूलः व्यापारः।
केनचित् कार्येण कर्मणा वा क्रोधितुं प्रेरणानुकूलः व्यापारः।
केलिदेवनानुकूलः व्यापारः।
प्रकोपस्य भावः ।
Example
अहं श्यामेन सह अकलहयम् यतः रामः तदर्थं माम् औत्तेजयत।
कृष्णः गोपीः बहु उदवेजयत्।
कुपायुः सः वारं वारम् अक्षिजत्।
सः सर्पं क्लेशयति।
तस्य जल्पनं माम् प्रक्षोभयति।
रमेशः श्यालीं परिहसति।
अमेरिका इराकदेशेन युद्धम् आरभत।
नेतॄणां प्रकोपनेन कतिचन जनाः परसरं कलहम् अकुर्वन् ।
Naked in SanskritEat in SanskritAudible in SanskritLater On in SanskritAssurance in SanskritUnobjectionable in SanskritBring Up in SanskritGilt in SanskritWorkplace in SanskritNape in SanskritLight Beam in SanskritIncompleteness in SanskritPrate in SanskritMoonshine in SanskritGathered in SanskritAvenge in SanskritHard Liquor in SanskritS in SanskritAssurance in SanskritBuilder in Sanskrit