Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pseud Sanskrit Meaning

आर्यलिंगी, औपधिकः, कपटधर्मी, कुयोगी, कुहकः, धर्मध्वजी, धार्मिकवेशधारी, पाषण्डः, विप्रतारकः

Definition

यत् सत्यं नास्ति।
यद् वास्तविकं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
यस्य उचितः आधारः नास्ति।

Example

अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
जनानां स्वविषये मिथ्या अभिमानः अस्ति।