Pseudo Sanskrit Meaning
आर्यलिंगी, औपधिकः, कपटधर्मी, कुयोगी, कुहकः, धर्मध्वजी, धार्मिकवेशधारी, पाषण्डः, विप्रतारकः
Definition
यत् सत्यं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
पर्वतस्य शिरोऽग्रम्।
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्तानां पशूनां मस्तिष्के वर्तते।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
समानवस्तूनाम् उन्नतः समूहः।
यत् सुकरं नास्ति।
यत् शुद्धं न वर्तत
Example
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
वृषभस्य शृङ्गम् अभिदत्।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान्
Mentation in SanskritDraped in SanskritShore in SanskritArtefact in SanskritAdvantageous in SanskritResplendent in SanskritClever in SanskritLoom in SanskritIncorporated in SanskritPa in SanskritSinful in SanskritStand Firm in SanskritSupplying in SanskritUnknown Quantity in SanskritSheep in SanskritCark in SanskritTerzetto in SanskritBriary in SanskritCollected in SanskritWorry in Sanskrit