Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Psyche Sanskrit Meaning

आत्मा, चित्तम्, मनः

Definition

मनुष्यजातीयः कोऽपि।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।
अवयवविशेषः, मस्तकस्थघृताकारस्नेहः।
गोस्वामी-तुलसीदासस्य एकः ग्रन्थः

Example

धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
मस्तिष्कस्य रचना जटिला अस्ति। / यक्ष्मं शीर्षण्यं मस्तिष्कात् जिह्वाया विवृहामि ते।
रामचरितमानसस्य पाठं पठति