Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pubescent Sanskrit Meaning

पक्ष्मल, सुलोमश

Definition

लोमयुक्तः।
मेषजातीयः नरः।
षोडषवर्षात् त्रिंशद्-वर्ष-पर्यन्त-वयस्कः।
यौवनावस्थाविशिष्टः।
पुंजातीयवराहः।
अधिककेशयुक्तः।
आषोडशवर्षात् पञ्चत्रिंशत् वर्षपर्यन्तः वयस्कः ।

Example

शैत्यात् स्वसंरक्षणार्थे सः पक्ष्मलं वस्त्रं परिधारयति।
शृगालाः वने मेषम् अपश्यन्।
भारतीयाः युवानः पाश्चात्यसंस्कृतेः अधीनाः जाताः। /आषोडषाद् भवेद् बालः तरुणः ततः उच्यते। वृद्धः स्यात् सप्ततेर्रूर्ध्वं वर्षीयान् नवतेः परम्।
तस्य युवा पुत्रः देशान्तरं गतः।
सः शूकरं सूकरीं च पालयति।