Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Public Sanskrit Meaning

जगत्, जगद्, जनता, जनसमूहः, लोकः, विश्वम्, संसारः, सामुदायिक, सामूहिक, सार्वजनिक

Definition

एकात् अधिकाः व्यक्तयः।
राजाधीनः जनपदनिवासिनः।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
यस्य कोऽपि विशेषः नास्ति।
सर्वजनसम्बन्धी।
कस्यापि देशे निवसतां मानवानां वर्गः।
यः विश्वे विख्या

Example

जनानां हितार्थे कार्यं करणीयम्।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
आम्रवृक्षे शुकाः निवसन्ति।
साक्षरतायाः चिन्तनार्थे सामूहिका सभा आयोजिता।
आङ्ग्लैः भारतीया प्रजा अतीव पीडिता।
बाबा-आमटे-महोदयेन सामान्यं जीव