Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pull In Sanskrit Meaning

विमोहय, विलोभय

Definition

बलपूर्वकग्रहणम्।
रन्धनगृहम्।
बहुप्रयत्नैः प्रापणानुकूलव्यापारः।
तत् आपणकं यत्र पक्वं भोजनं प्राप्यते।
श्रमपूर्वकं धनस्य अर्जनम्।
कस्यापि पशोः चर्मणः शोधनस्य प्रक्रिया यया चर्मणः पुनरुपयोगः शक्यम् ।

एकं बृहत् भोजनस्य कक्षं यत्र कर्मकराः छात्राः च भोजनं कुर्वन्ति ।

Example

यांस्तत्र चारान् गृह्णीयात् ।
सीता पाकशालायाम् भोजनसामग्रीं स्वस्थाने स्थापयति।
भोः कष्टैः अर्जितं धनं तव पूर्वजैः।
वयं भोजनालये भोजनं कृतवन्तः।
श्यामः एकस्मिन् मासे मध्यगस्य कार्यं कृत्वा सहस्त्राधिकानां रूप्यकाणाम् उपार्जनम् करोति।
चर्मशोधनेन चर्मणः प्रथिनानां संरचना