Pull Out Sanskrit Meaning
अपनी, तुच्छय, रिक्तीकृ, रिच्, विरिच्, शून्यीकृ
Definition
कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
आदौ वचनं प्रवर्त्य प्रतिश्रुत्य वा अनन्तरं प्रतिनिवर्तनानुकूलः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थाप
Example
पापानामनुपत्तये प्रायश्चित्तम्।
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
सः स्ववचनेभ्यः पराङ्मुख्यभवत्।
आसन्दान् इतः तत्र मा अवस्थापयन्तु।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
शत्रूनपनेष्यामि।
सर्फफेनकेन वस्त्रेषु वर्तमानाः कलङ्काः अपगच्छन्ति।
अस्य अपनयनम् आवश्यकम्।
Peninsula in SanskritStorage Room in SanskritBurst in SanskritDistrait in SanskritTest in SanskritMisgovernment in SanskritSticker in SanskritGravelly in SanskritTurn Back in SanskritNoesis in SanskritCurcuma Domestica in SanskritSaltpeter in SanskritMight in SanskritCelestial Orbit in SanskritRajput in SanskritPeal in SanskritInformal in SanskritPectus in SanskritSunday in SanskritAggregation in Sanskrit