Pulse Sanskrit Meaning
हृत्स्पन्दनम्, हृदयस्पन्दः
Definition
अवयवविशेषः, यया नालिकया शरीरे रक्तं तथा रक्तसहितम् श्लेष्मपित्तादयः समन्ततः विधम्यन्ते।
शरीरे वर्तमानं तन्त्र्याः तद् जालं येन स्पर्शादयः अनुभूयन्ते।
ईषत्कम्पनानुकूलः व्यापारः।
Example
अधुना कुसूलस्य मूल्यं बहु वर्धितम्।
नाडीं प्रभञ्जनगतिं सततं परीक्षेत।
यदा स्पर्शनं सम्यक् कार्यं न करोति तदा पक्षाघातः सम्भवति।
स्वस्थस्य मनुष्यस्य हृदयं प्रतिनिमेषं द्विसप्ततिवारं प्रस्पन्दते।
Cold in SanskritUndersecretary in SanskritAloofness in SanskritOrganization in SanskritArachis Hypogaea in SanskritDoctor in SanskritKill in SanskritChirp in SanskritComplete in SanskritOptional in SanskritContour in SanskritGentility in SanskritCry in SanskritPrecondition in SanskritEject in SanskritComfort in SanskritBookbinder in SanskritOpenly in SanskritDialog in SanskritDustup in Sanskrit