Pulverise Sanskrit Meaning
चूर्ण्, पिष्
Definition
शारीरमानसिकायासप्रेरणानुकूलः व्यापारः।
तत् वस्तु यस्य चूर्णं करणीयम्।
जलेन सह चूर्णीकरोति।
वस्तुविशेषस्य आघर्षणेन चूर्णीकरणानुकूलः व्यापारः।
पुनःपुनः आहत्य विकृतिकरणानुकूलव्यापारः।
पेषस्य क्रिया।
Example
आज्ञापकाः कर्मकरान् आदिनं श्रामयन्ति परं पर्याप्तं वेतनं न ददति।
रामः चूर्णीकरणार्थे पिष्टं स्यूते स्थापयति।
पूजार्थे चन्दनम् चूर्णयति।
सः गोधूमं पिनष्टि।
सः सर्पमुखं संमर्दयति।
गोधूमानां पेषणम् अभवत्।
Pine in SanskritDwelling House in SanskritWrangle in SanskritRickety in SanskritImaginary Being in SanskritRespectable in SanskritGround in SanskritSubject Area in SanskritApt in SanskritSpring Up in SanskritFriend in SanskritCovering in SanskritShaft in SanskritDeafness in SanskritCentenarian in SanskritTransfixed in SanskritBasil in SanskritSeventy-six in SanskritDustup in SanskritPer Annum in Sanskrit