Pulverised Sanskrit Meaning
मर्दितम्
Definition
यस्य नाशः जातः।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतोनविंशनक्षत्रम्।
क्षुपकवत् वल्लीविशेषः।
यद् हस्ताभ्यां चूर्णितम्।
यत् खण्डितम्।
यस्य चूर्णं कृतम्।
Example
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
शिशुजननसमये यदि चन्द्रः मूले नक्षत्रे वर्तते चेत् समीचीनं न मन्यन्ते।
शतावर्याः मूलं बीजं च औषधनिर्माणाय उपयुज्यते।
माता शिशुं मर्दितं भोजनं खादयति।
Pathogen in SanskritKweek in SanskritWeakling in SanskritReply in SanskritMoonlight in SanskritFeigning in SanskritObeisance in SanskritBlend in SanskritRetiring in SanskritIndigenous in SanskritPee-pee in SanskritIndolent in SanskritStride in SanskritGod in SanskritQuizzer in SanskritEllice Islands in SanskritKnock Off in SanskritInstantaneously in SanskritEngagement in SanskritFaker in Sanskrit