Pulverized Sanskrit Meaning
मर्दितम्
Definition
यस्य नाशः जातः।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतोनविंशनक्षत्रम्।
क्षुपकवत् वल्लीविशेषः।
यद् हस्ताभ्यां चूर्णितम्।
यत् खण्डितम्।
यस्य चूर्णं कृतम्।
Example
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
शिशुजननसमये यदि चन्द्रः मूले नक्षत्रे वर्तते चेत् समीचीनं न मन्यन्ते।
शतावर्याः मूलं बीजं च औषधनिर्माणाय उपयुज्यते।
माता शिशुं मर्दितं भोजनं खादयति।
Sharp in SanskritTuition in SanskritJabber in SanskritGautama Buddha in SanskritBrace in SanskritAditi in SanskritAddable in SanskritMonastic in SanskritHold in SanskritTry Out in SanskritExcusable in SanskritValue in SanskritSelf-possessed in SanskritQuickness in SanskritWeight in SanskritSpine in SanskritEmpty in SanskritOpen in SanskritBeleaguer in SanskritOral Communication in Sanskrit