Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pump Sanskrit Meaning

अग्रमांसम्, कन्तुः, जलयन्त्रम्, जलोत्क्षेपणम्, जलोत्क्षेपणी, जलोत्तोलनी, बुक्कः, बुक्कम्, बुक्का, बृक्कः, भपत्, मर्म, रक्ताशयः, रिकम्, हृत्, हृत्पिण्डम्, हृदयम्

Definition

अनुचितं कार्यं स्वानुकूलीकरणाय अनुचितरीत्या प्रदत्तं धनद्रव्यादिकम्।
तद् यन्त्रं यस्य साहाय्येन जलं सिञ्चयित्वा अग्निं शाम्यति।
ऋणादीनां शोधनानुकूलः व्यापारः।
पूरणानुकूलः व्यापारः।
कूपादीभ्यः जलोत्तोलनस्य यन्त्रम्।
पूरणस्य क्रिया।

उपकरणविशेषः येन नलिकायां वायुः पूर्यते।
रिक्तं स्थानं पूरयितुम् उपयुज्यमाणं वस्त

Example

सः अपप्रदानं स्वीकुर्वन् प्रतिगृहीतः।
अग्निशामकदलस्य कर्मकराः अग्निशामक-यन्त्रेण अग्निं शाम्यन्ति।
विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
कर्मकरैः मार्गस्थं विवरं पूर्यते।
कृषकाः क्षेत्रे जलसिञ्चनार्थं जलयन्त्रस्य उपयोगं कुर्वन्ति।
गोण्यां धान्यस्य पूर्तिः भवति।
अस्मिन् पात्रे सप्त कि