Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pumpkin Sanskrit Meaning

अलाबुः, अलाबूः, आतावुः, कर्कारुः, कुष्माण्डः, कुष्माण्डकः, कुष्माण्डी, कूष्माण्डः, कूष्माण्डकः, कूष्माण्डी, तुम्बी

Definition

फलविशेषः यः पित्तश्लेष्मापहः वृष्यः रूचिकरः धातुपुष्टिवर्धकः च अस्ति।
फलप्रकारः यस्मात् सूपं शाकं वा पाचयति।
लताप्रकारः यस्याः फलात् सूपं शाकं वा पाचयति।
लताविशेषः सा लता यस्याः फलानि वर्तुलाकारकानि वा दण्डवर्तुलाकारकानि सन्ति।

Example

आलाबोः शाकः तस्मै रोचते।
कतिपयाय जनाय कर्कारोः शाकं रोचते।
कर्षके कर्कारुः पक्वः।
कुष्माण्डे नैकानि फलानि सन्ति।