Punch Sanskrit Meaning
मुष्टीप्रहारः
Definition
कञ्चित् वादं निर्णेतुं नियुक्तः विवादपदनिर्णेता।
ताडितुं बद्धा मुष्टिः।
वेधस्य क्रिया।
कञ्चित् विवादं निर्णेतुं नियतेषु दलेषु कश्चित् एकः सदस्यः।
तिग्मेन अस्त्रेण कस्यचन वस्तुनः छिद्रनिर्माणानुकूलः व्यापारः।
मुष्ट्या प्रहारः।
Example
स्थेयस्य निर्णयः पक्षपातरहितः स्यात्।
मोहनेन सोहनः वज्रमुष्ट्या प्रहृतः।
आभूषणधारणार्थे स्त्रियः नासिके कर्णयोः च वेधनं कुर्वन्ति।
स्थेयः स्वनिर्णयं सम्यक् विचार्य क्रियेत।
तक्षकः उत्पीठिकां निर्मातुं कानिचन काष्ठानि अविध्यत्।
Room Access in SanskritEarn in SanskritBounds in SanskritYell in SanskritCow Barn in SanskritHomily in SanskritApt in SanskritKnee in SanskritVillain in SanskritFebricity in SanskritPiercing in SanskritHabitus in SanskritNobble in SanskritTerminate in SanskritImpossible in SanskritBail in SanskritFlying Field in SanskritPomelo Tree in SanskritOut Of Doors in SanskritGourmand in Sanskrit