Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Punctual Sanskrit Meaning

काल्य

Definition

यः कालस्य माहात्म्यं जानाति पालनं च करोति।
यः सेवते।
यत् बध्यते।
यः नियमानां विधीनां समयस्य च अभ्यासेन पालनं करोति।

Example

काल्यः पुरुषः प्रत्येकं कार्यं काले एव करोति।
रामचरितमानस इति ग्रन्थे तुलसीदासेन दोहादीनां रचना आबद्धे छन्दसि कृता।
राजा आङ्ग्लदेशीयस्य सर्वकारस्य सामयिकः आसीत्।