Punctual Sanskrit Meaning
काल्य
Definition
यः कालस्य माहात्म्यं जानाति पालनं च करोति।
यः सेवते।
यत् बध्यते।
यः नियमानां विधीनां समयस्य च अभ्यासेन पालनं करोति।
Example
काल्यः पुरुषः प्रत्येकं कार्यं काले एव करोति।
रामचरितमानस इति ग्रन्थे तुलसीदासेन दोहादीनां रचना आबद्धे छन्दसि कृता।
राजा आङ्ग्लदेशीयस्य सर्वकारस्य सामयिकः आसीत्।
Smasher in SanskritCriticize in SanskritCooperation in SanskritTask in SanskritMan in SanskritFault in SanskritShack in SanskritDissipated in SanskritActor in SanskritPalpitate in SanskritDrop-off in SanskritEven in SanskritPalpitate in SanskritArgumentation in SanskritBreathing Out in SanskritInactive in SanskritRotary Motion in SanskritMargosa in SanskritWhacking in SanskritHappiness in Sanskrit