Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Punishing Sanskrit Meaning

दुष्कर, दुःसाध्य

Definition

कर्मस्य अभावः।
चिकित्सातिक्रान्तः।
यः व्यथते।
यः पीडां ददाति।
यः दण्ड्यते।
दुःखेन करणम्
कर्तुम् अयोग्यः
हस्तविहीनः।

Example

निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः एव वृणोते।
रक्तक्षयः असाध्यः रोगः अस्ति।
व्यथितः एव जानाति परदुःखम्।
वृद्धावस्था दुःखदायका अस्ति।
दण्डितं रामलालं किञ्चिद् अपि कार्यं न प्राप्तम्।
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम्। विष्णोरंशावतारेण शिवस्याराधनं कृतम्।।
अकरणीयं कर्म पापस