Punk Sanskrit Meaning
अधम, अपुष्कल, अवर, ईषत्पुरुष, कम्बुक, क्षुद, दुर्विनीत, दुर्वृत्त, दुष्प्रकृति, नीच, नीचक, मुण्ड
Definition
दुर्गुणयुक्तः।
जलमिश्रिताः मृत्तिकादयः।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
कामवासनायां लिप्तः पुरुषः।
यः व्यर्थमेव अत्र तत्र अटति।
Example
सः नीचः पुरुषः अस्ति।
वर्षायां पन्थानः पङ्केन युक्ताः भवन्ति।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
कामुकः जीवने सुखं कामेन एव इति चिन्तयति।
परिभ्रमिणैः सह साहचर्येण भवतः पुत्रः अपि परिभ्रमी अभवत्।
Crinkle in SanskritDear in SanskritPretence in SanskritReport Card in SanskritPiper in SanskritHungriness in SanskritIndubitable in SanskritFicus Sycomorus in SanskritAmalgamated in SanskritFeigning in SanskritExaminer in SanskritIndecent in SanskritCarving in SanskritAgni in SanskritDependant in SanskritConceal in SanskritSkirmish in SanskritJust in SanskritBoob in SanskritUnchallenged in Sanskrit