Pupil Sanskrit Meaning
कनीनिका, छात्रा, तारकम्, विद्यार्थिनी
Definition
यः विद्याभ्यासं करोति।
चक्षोः तारा।
चक्षुषः तारा।
वस्त्रादिभिः विनिर्मिता मूर्तिः यया बालकाः क्रीडन्ति।
Example
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
कनीनिका आहता चेत् पुरुषः अन्धः भवति।
बालकाः पुत्रिकया सह क्रीडन्ति।
Dressing Down in SanskritLignified in SanskritInferiority in SanskritBuss in SanskritCogitate in SanskritObstructor in SanskritKilling in SanskritClog in SanskritHostility in SanskritHarlotry in SanskritStreaming in SanskritHumble in SanskritSmoking in SanskritSparge in SanskritContradiction in SanskritOn The Spot in SanskritUdder in SanskritThankless in SanskritHorseback Rider in SanskritAforesaid in Sanskrit