Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pure Sanskrit Meaning

अक्षता, अखिलः, अखिलम्, अखिला, अग्रू, अदोष, अनवद्य, अनामय, अपदोष, अमल, अमलिन, अव्यलीक, कनीनका, कन्यका, कन्या, कुमारी, दोषरहित, दोषहीन, निर्दोष, निर्मल, निष्कलङ्क, पापशून्य, पुर्णा, पूर्णः, पूर्णम्, विशुद्ध, शुद्ध, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
मेघरहितः।
यस्य नाशः जातः।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यद् केन

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
जगति बहवः साधवः जनाः सन्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं