Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pure Gold Sanskrit Meaning

शुद्धसुवर्णम्

Definition

जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
परिशुद्धं सुवर्णम्।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
यः जले उत्पन्नः।

Example

एषा शुद्धसुवर्णस्य मुद्रा अस्ति।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
शैवाल इति एकः जलजः क्षुपः।