Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Purified Sanskrit Meaning

परिशोधित, विशोधित, शोधित

Definition

सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः मलहीनः दोषरहितो वा।
यस्मात् मलं दूरीकृतम्।
यद् शुद्धं कृतम्।
हठयोगानुसारेण षट्चक्रेषु पञ्चमं चक्रम्।
अन्वेषणविषयीभूतः।
यस्मिन् संशोधनं जातम्।

Example

अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
व्याधीना ग्रस्तं न भवेत् अतः वर्षाऋतौ परिशोधितं जलं पेयम्।
विशुद्धस्य स्थानं कण्ठस्य समीपे वर्तते इति मन्यते।
रमेशः अन्वेषितानां सामग्रीणां सूचिं करोति।
अस्मिन् पुस्तके अस्माकं संस्थया संशोधितानां नियमानाम् उल्लेखः अस्ति।