Purify Sanskrit Meaning
अमलीकृ, परिशुध्, पवित्रतरीकृ, पवित्रय, पवित्रीकृ, विशुध्, शुध्, समापू, सम्पू
Definition
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
यस्मात् मलं दूरीकृतम्।
यः अयथार्थः नास्ति।
Example
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
काशी इति पवित्रं स्थानम् अस्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
Moon-ray in SanskritDeath in SanskritClay in SanskritOrderly in SanskritPalm in SanskritCash In One's Chips in SanskritTouchable in SanskritFrailty in SanskritImperium in SanskritHoly in SanskritPart in SanskritShrewmouse in SanskritOften in SanskritIntimate in SanskritWolf in SanskritIncise in SanskritUnlettered in SanskritSupernumerary in SanskritIndeterminate in SanskritWalkover in Sanskrit