Purple Sanskrit Meaning
धूम्रवर्णः, राजन्य
Definition
यः प्रतापवान् अस्ति।
राजसदृशम्।
सः वर्णः यस्य जम्बुफलस्य वर्णसदृशः नीलवर्णः तथा च यस्मिन् रक्तवर्णस्य आधिक्यम् अस्ति।
मत्कुणानां वर्णयुक्तम्।
राजसम्बन्धी।
Example
रावणः प्रतापी राजा आसीत्।
अधुना मन्त्रिणां जीवनं राजन्यम् अस्ति।
चित्रकारस्य आलेख्ये धूम्रवर्णस्य आधिक्यम् अस्ति।
तव करांशुके धूमलः कीटकः सर्पति।
अस्मिन् भवने राजन्यानि वस्तूनि सङ्गृहीतानि सन्ति।
Real Property in SanskritShowery in SanskritSit Down in SanskritSouse in SanskritTumult in SanskritGenus Datura in SanskritEmpty in SanskritPutridness in SanskritAuditor in SanskritFisher in SanskritMargosa in SanskritDialogue in SanskritInsult in SanskritBreak Away in SanskritExaminer in SanskritAudaciousness in SanskritTympani in SanskritDashing in SanskritAbsorption in SanskritExogamy in Sanskrit