Purpose Sanskrit Meaning
अभिप्र इ, इष्, उद्दिश्, दृढप्रतिज्ञा, भीष्मप्रतिज्ञा, सङ्कॢप्
Definition
वस्तुनः उपयोजनक्रिया।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
कस्यापि कार्यार्थे कृतः दृढः निश्चयः।
यत् उद्दिश्य विधेयस्य प्रवृत्ति भवति तत्
येन विना कार्यसम्पादनं न शक्यम्।
Example
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
छात्रैः अस्तेयस्य सङ्कल्पः कृतः।
अस्मिन् वाक्ये कः उद्देश्यः
पण्डितेन विवाहार्थम् आवश्यकानां वस्तूनां सङ्ग्रहः कृतः।
Make in SanskritRebut in SanskritNow in SanskritPlan in SanskritNimble in SanskritReturn in SanskritImpasse in SanskritBetter-looking in SanskritMethod in SanskritGanapati in SanskritGrumble in SanskritNail in SanskritUranologist in SanskritHusband in SanskritPiece Of Cake in SanskritBooze in SanskritRapidly in SanskritSun in SanskritMultifariousness in SanskritSolitary in Sanskrit