Pursue Sanskrit Meaning
अनुक्रम्, अनुगम्, अनुद्रु, अनुधाव्, अनुया, अनुवृत्, अनुव्रज्, अनुष्ठा, अनुसृ, समनुगम्, समनुद्रु, समनुधाव्, समनुव्रज्
Definition
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
वर्धनस्य क्रिया।
पश्चात् धावनानुकूलः व्यापारः।
आयतेः दीर्घीकरणानुकूलः व्यापारः।
वृद्धिप्रेरणानुकूलः व्यापारः।
दोषप्रमार्जनपूर्वकः उत्कर्षानुकूलः व्यापारः।
पूर्वप्रस्थितस्य वेगेन अन्येन वा उपायेन पृष्ठतः आस्थापनानुकूल
Example
आरक्षकाः दीर्घकालं यावत् चौरम् अन्वसार्षुः।
सः सीवनं व्यपकृष्य स्ववस्त्रम् अतनोत्।
अतीव औष्ण्यं वर्तते, व्यजनस्य वेगं प्रवर्धयन्तु।
सर्वकारः कृषिसंसाधनान् विशोधयति।
चालकः कारयानेन ट्रकयानम् आसादयति।
बौद्धाः बौद्धमतं नैकेषु देशेषु प्रसारयाञ्चक्रिरे।
Square in SanskritApt in SanskritBare in SanskritLuck in SanskritGrammatic in SanskritNortheast in SanskritGraven Image in SanskritOpen in SanskritFatiha in SanskritGentle in SanskritFictitious in SanskritAbsorption in SanskritLanguish in SanskritSodding in SanskritPrivateness in SanskritConical in SanskritPenis in SanskritUnintelligent in SanskritHumankind in SanskritIndian Cholera in Sanskrit