Pursuit Sanskrit Meaning
अनुगमनम्, अनुवर्तनम्, अनुसरणम्, कौतुकम्, कौतूहलता
Definition
कमपि विषयं सम्यक् परीक्षीय नूतनतत्त्वस्य परिशोधनम्।
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
कस्यापि वस्तुनः पृष्ठतः भागः।
विचारे स्थिरांशः।
कस्यापि पछ्चाद् धावनस्य क्रिया।
मनोधर्मविशेषः।
कस्यापि वस्तुनः प्राप्तेः सुखभोगस्य वा अभिलाषा।
प्रच्छन्नस्य विलुप्
Example
यन्त्रमानवः वैज्ञानिकस्य अनुसन्धानस्य फलम्।
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
साधुजनानाम् अनुकरणं करणीयम्।
आतङ्कवादी गृहस्य पृष्ठभागे निलीनः आसीत्।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
श्यामः स्वपितुः अनुसरण
Villain in SanskritTyke in SanskritHeartless in SanskritDeliberation in SanskritInspire in SanskritPunishable in SanskritKing in SanskritLaboratory in SanskritWalk in SanskritSpring in SanskritFine in SanskritTelephone in SanskritHold in SanskritConceive Of in SanskritLanded Estate in SanskritBasil in SanskritSex in SanskritVitriol in SanskritDolourous in SanskritTorch in Sanskrit