Push Sanskrit Meaning
पिञ्जः, प्रनुद्, प्रलुठ्, प्रहृ
Definition
मनसि जातो भूतो वा आघातः।
लघुः स्फोटः।
कञ्चित् महत्वपूर्णं कार्यं सम्पादयितुं प्रवर्तमानः उपक्रमः।
एकस्य वस्तुनः अन्येन वस्तुना सह वेगेन जातः स्पर्शः।
विशिष्टस्य तत्त्वस्य प्रचारार्थं क्रियमाणानि कार्याणि।
Example
तस्य कथनेन मानसिकाघातम् अनुभवामि।
जनान् साक्षरं कर्तुं सर्वकारेण साक्षरतायाः अभियानम् आचर्यते।
तस्य कारयानेन आघातः जातः।
सः अभियानस्य समर्थकः अस्ति।
Hyena in SanskritConflate in SanskritCop in SanskritNarrative in SanskritTalisman in SanskritEjection in SanskritGratify in SanskritBedroom in SanskritIndian in SanskritErr in SanskritMake Pure in SanskritReverse in SanskritGoldbrick in SanskritExcitement in SanskritRoll Up in SanskritStep By Step in SanskritDumbfounded in SanskritAppraise in SanskritAgitate in SanskritComponent in Sanskrit