Put Sanskrit Meaning
धा, न्यस्, विन्यस्, स्थापय
Definition
स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
वृक्षाङ्गविशेषः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
अवकाशे क्षेपणानुकूलः व्यापारः।
गत्या क्षेपणानुकूलव्यापारः।
क्रियासु कार्येषु वा नियोजनानुकूलः व्यापारः।
एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलव्यापारारम्भः।
मनसि बुद्धौ वा अवधारणानुकूलः व्यापारः।
रक्षणानुकूलव्यापारः।
प्रध्
Example
सः स्वविचारान् अभिव्यनक्ति।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
मोहनः कन्दुकं श्यामम् अभि क्षिपति।
इदं कार्यं सम्पादयितुं सः सप्त जनान् न्ययुङ्क्त।
मञ्जूषायाम् अमूल्यानि वस्तूनि स्थाप्यन्ते।
अधुना मन्त्रीमहोदयः प्रतिष्ठते।
सः विज्ञानविषयकां ज्ञप्तिं धार
Shanghai in SanskritWell in SanskritFirst Person in SanskritShining in SanskritPraise in SanskritScorpion in SanskritLongsighted in SanskritPity in SanskritArched in SanskritFrailness in SanskritClogging in SanskritRed Coral in SanskritChemist's Shop in SanskritPorter in SanskritHostler in SanskritPhilanthropic in SanskritVale in SanskritBloodsucker in SanskritWish in SanskritPlus in Sanskrit