Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Put Sanskrit Meaning

धा, न्यस्, विन्यस्, स्थापय

Definition

स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
वृक्षाङ्गविशेषः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
अवकाशे क्षेपणानुकूलः व्यापारः।
गत्या क्षेपणानुकूलव्यापारः।
क्रियासु कार्येषु वा नियोजनानुकूलः व्यापारः।
एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलव्यापारारम्भः।
मनसि बुद्धौ वा अवधारणानुकूलः व्यापारः।

रक्षणानुकूलव्यापारः।
प्रध्

Example

सः स्वविचारान् अभिव्यनक्ति।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
मोहनः कन्दुकं श्यामम् अभि क्षिपति।
इदं कार्यं सम्पादयितुं सः सप्त जनान् न्ययुङ्क्त।
मञ्जूषायाम् अमूल्यानि वस्तूनि स्थाप्यन्ते।
अधुना मन्त्रीमहोदयः प्रतिष्ठते।
सः विज्ञानविषयकां ज्ञप्तिं धार