Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Put Out Sanskrit Meaning

प्रकाश्, प्रकाश्यतां नी

Definition

कृतापकारः।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
भूतकालेन सम्बन्धितः।
वाद्यविशेषः- तद् नादवाद्यं यस्य मुखद्वयं चर्मणा आवृत्तम्।
यत् गुण्यते।
सः यस्य शरीरे का अपि क्षतिः वर्तते।
सः अङ्कः यस्य गुणनं क्रियते।
यस्मिन् आघातः जातः।

Example

रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
सः पटहं वादयति।
गुणिताः अङ्काः सर्वाणि योजयतु।
क्षतिमतः सत्वरं चिकित्सालये प्रवेशिताः।
यदि गुणनीयं पञ्चाशत् तथा