Put Out Sanskrit Meaning
प्रकाश्, प्रकाश्यतां नी
Definition
कृतापकारः।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
भूतकालेन सम्बन्धितः।
वाद्यविशेषः- तद् नादवाद्यं यस्य मुखद्वयं चर्मणा आवृत्तम्।
यत् गुण्यते।
सः यस्य शरीरे का अपि क्षतिः वर्तते।
सः अङ्कः यस्य गुणनं क्रियते।
यस्मिन् आघातः जातः।
Example
रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
सः पटहं वादयति।
गुणिताः अङ्काः सर्वाणि योजयतु।
क्षतिमतः सत्वरं चिकित्सालये प्रवेशिताः।
यदि गुणनीयं पञ्चाशत् तथा
Aged in SanskritTie in SanskritPrimal in SanskritHiss in SanskritWrangle in SanskritRed Coral in SanskritDefeat in SanskritEardrum in SanskritLector in SanskritWell-favored in SanskritWatch Over in SanskritOctagon in SanskritHong Kong in SanskritLxviii in SanskritLulu in SanskritCaput in SanskritCompass in SanskritBreeding in SanskritPraise in SanskritSilver-tongued in Sanskrit