Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pyrexia Sanskrit Meaning

ज्वरः, तापः, देहदाहः

Definition

उष्मस्य भावः।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
शरीरस्य अस्वस्थतासूचकः दाहः।
शरीरे ज्वलनेन जायमाना पीडा।

Example

ग्रीष्मे आतपः वर्धते।
उष्णतया हस्तम् अदहत्।
सः ज्वरेण पीडितः अस्ति।
घृतलेपनेन दाहः किञ्चित् न्यूनः भवति।