Pyrexia Sanskrit Meaning
ज्वरः, तापः, देहदाहः
Definition
उष्मस्य भावः।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
शरीरस्य अस्वस्थतासूचकः दाहः।
शरीरे ज्वलनेन जायमाना पीडा।
Example
ग्रीष्मे आतपः वर्धते।
उष्णतया हस्तम् अदहत्।
सः ज्वरेण पीडितः अस्ति।
घृतलेपनेन दाहः किञ्चित् न्यूनः भवति।
Forethought in SanskritSnow in SanskritGo Away in SanskritHuman Face in SanskritDonation in SanskritUnbalanced in SanskritHorseback Rider in SanskritMatch in SanskritSynonym in SanskritVacuum in SanskritUnhinge in SanskritDependant in SanskritHard in SanskritDefective in SanskritBald in SanskritPeepul in SanskritCow Pie in SanskritTransmutation in SanskritPlanning in SanskritForthwith in Sanskrit