Quadrillion Sanskrit Meaning
अन्त्यम्, पद्मम्
Definition
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
कर्णनेत्रयोः मध्यगतं स्थानम्।
कंसेन कृष्णं हन्तुं प्रेषितः एकः राक्षसः।
एकस्य अग्रे सप्तदशशून्यलेखनेन प्राप्ता सङ्ख्या।
छप्पयछन्दसः एकसप्ततौ भेदेषु एक
Example
शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
तेन गण्डमण्डलं गुल्लिकायाः लक्ष्यं कृतम्।
कृष्णेन शङ्खचूड़ः हतः।
शतपद्मैः एकः शङ
Spring in SanskritGo Wrong in SanskritPatronage in SanskritEnteral in SanskritUnproductively in SanskritNatural in SanskritCome Back in SanskritRevision in SanskritCraftsman in SanskritGoal in SanskritPit in SanskritRumour in SanskritDrop in SanskritIntellectual in SanskritBald in SanskritSprinkling in SanskritSupervision in SanskritSevenfold in SanskritMortuary in SanskritMonsoon in Sanskrit