Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quadrillion Sanskrit Meaning

अन्त्यम्, पद्मम्

Definition

जन्तुविशेषः, समुद्रोद्भवजन्तुः।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
कर्णनेत्रयोः मध्यगतं स्थानम्।
कंसेन कृष्णं हन्तुं प्रेषितः एकः राक्षसः।
एकस्य अग्रे सप्तदशशून्यलेखनेन प्राप्ता सङ्ख्या।

छप्पयछन्दसः एकसप्ततौ भेदेषु एक

Example

शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
तेन गण्डमण्डलं गुल्लिकायाः लक्ष्यं कृतम्।
कृष्णेन शङ्खचूड़ः हतः।
शतपद्मैः एकः शङ