Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quadrillionth Sanskrit Meaning

पद्मः

Definition

जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
सङ्ख्यान्तरम्
सङ्ख्याविशेषः, सहस्रनिखर्वाणाम् समाहारम् पद्मम्

Example

बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
अयुतम् प्रयुतञ्चैव पद्मम् खर्वमथार्व्वुदम्[श.क.]
पद्मम् इति महती सङ्ख्या