Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quake Sanskrit Meaning

आस्पन्द्, परिस्पन्द्, परिस्फुर्, प्रकम्प्, प्रस्पन्द्, प्रस्फुर्, भूकम्पः, विस्पन्द्, स्पन्द्, स्फुर्

Definition

शीतेन वा अन्यकारणेन शरीरस्य कम्पनानुकूलः व्यापारः।
कम्पयुक्तः।
प्राकृतिककारणात् भूम्यान्तरगतचलनवलनेन भूतं भूमिकम्पनम्।
सूक्ष्मं वा ईषत् कम्पनम्।

Example

शीतेन सः आहृष्यति।
2001 संवत्सरे गुजरातप्रदेशे भूते भूकम्पे नैके जनाः हताः।
वैद्यः नाड्याः स्पन्दनं परिशील्य व्याधिं जानाति।