Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Qualification Sanskrit Meaning

अर्हता, विशिष्टता

Definition

पदादीनाम् अधिकारे उचिततायाः भावः।
यः ज्ञानानुभवशिक्षादीनां सा विशेषता गुणो वा यम् आश्रित्य किमपि कार्यार्थे पदग्रहणार्थे वा उपयुक्तः इति मन्यन्ते।
केषुचन विध्यादिषु उत्पन्नां कठिनतां दूरीकर्तुं निश्चितं कृतं विधानम्।
कस्मिन् अपि विषये तद् दृढतापूर्वकं कथनं यद् सिद्धे जाते जयपराजयौ निश्चीयेते तथा च परस्परयोः धनस्य वा अन्यस्य वस्तुनः आदानं प्रदानं च भ

Example

अर्हतायाः कारणात् सः अध्यापकः अभवत्।
स्पर्धापरीक्षया विद्यार्थीनां योग्यता परीक्ष्यते।
सर्वकारेण प्रतिबन्धः कृतः यत् विपुलप्रमाणेन शर्करायाः उत्पादनं क्रियमाणेभ्यः राज्येभ्यः एव इमां सुविधां प्रदीयते।
राहुलः पणम् अजयत्।