Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Qualified Sanskrit Meaning

अधीन, अभ्याधीन, अवलम्बित, अवलम्बिन्, आयत्त, आश्रित, उत्तीर्ण-----------------------------------------------------------------------------------------------------------------------------------------------------------------------------------, उपाश्रित, तन्त्र, निघ्न, निबद्ध, वश, सम्बद्ध, संश्रित

Definition

कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः परीक्षायां सफलीभूतः।
स्वल्पे अन्तरे।
यस्यार्थे अनुमतिः प्राप्ता।
कस्यापि स्वामित्वविषयः।
यस्य सीमा निर्धारिता अङ्किता वा।
कस्यचित् आधारेण आश्रयेण वा तिष्ठति।
यः सेवते।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
यः अन्यस्य आश्रयं करोति।
स्वस्य सेवार्थे म

Example

एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
उत्तीर्णाः परीक्षार्थिनः पुरस्कृताः।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
एका गौः मम स्वम्।
अस्मिन् सीमाङ्किते प्र