Quality Sanskrit Meaning
उच्चकुलीन, उच्चवंशीय, गुणयुक्त, गुणवत्, गुणवत्ता, गुणान्वित
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः साधुव्यवहारं करोति।
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
प्रकृष्टः धर्मः।
सुजनस्य भावः।
येन विद्या सम्पादिता।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
यद् गुणैः युक्तम्।
रूपलावण्यसम्पन्नः।
कया अपि घटनया केन
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
रामः शिष्टः पुरुषः अस्ति।
जगति बहवः साधवः जनाः सन्ति।
सद्गुणः नराणाम् आभूषणम्।
पाठशालायां तस्य सौजन्यं ख्यातम्। / सौजन्यम् वरवंशजन्म विभवो दिर्घायुरारोग्यता विज्ञत्वं विनयित्वं इन्द्रियवशः
Unconsecrated in SanskritChinch in SanskritBeastly in SanskritHopeful in SanskritMeteor in SanskritFall in SanskritPutrescence in SanskritUnmatchable in SanskritMargosa in SanskritLarge Number in SanskritBeingness in SanskritSecret in SanskritDisfigurement in SanskritWorking Person in SanskritMelia Azadirachta in SanskritBrainsick in SanskritDubiousness in SanskritSpirits in SanskritSec in SanskritImmensity in Sanskrit