Quarrel Sanskrit Meaning
अनीकः, आजिः, आयोधनम्, आस्कन्दनम्, आहवः, कलहः, कलहं कृ, कलहाय, कलिः, जन्यम्, प्रधनम्, प्रविदारणम्, मृधम्, युद्धम्, रणः, वादः, विग्रहः, विवद्, शमीकम्, सङ्ख्यम्, समरः, समितिः, समित्, समीकम्, सम्प्रहारः, संयुगः, संस्फेटः, साम्परायिकम्, स्फोटः
Definition
कस्मिन्नपि विषये कार्ये वा सहमतिहीनता।
अस्वीकरणस्य क्रिया।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
विवादजनकः वितण्डनानुकूलव्यापारः।
Example
सभासदानां वैमत्यात् एतद् प्रकरणम् अपूर्णम् एव अवतिष्ठते।
प्रधानाचार्येण मम पत्रस्य विषये अस्वीकृतिः प्रदर्शिता।
सः कलहस्य कारणं ज्ञातुं इच्छति।
भूमिविभाजनसमये श्यामः भ्रातृभिः सह कलहायते।
Abduct in SanskritTrunk in SanskritConfederacy in SanskritSixty-seven in SanskritWords in SanskritAries The Ram in SanskritKing Of Beasts in SanskritMarried Man in SanskritDire in SanskritAristocratical in SanskritVenter in SanskritVain in SanskritMalodorous in SanskritCarnage in SanskritHabitation in SanskritCholer in SanskritOn The Loose in SanskritExtreme in SanskritBlabbermouth in SanskritProud in Sanskrit