Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quarrelsome Sanskrit Meaning

कलहकार, कलहकारिन्, कलहप्रिय, कलिकारक, कलिकारी, कलिप्रिय, युयुत्सु, विवादप्रिय, विवादशील, विवादार्थिन्, विवादिन्

Definition

यः कलहं करोति।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
लघुक्षुपः यस्य पर्णानि सुगन्धितानि सन्ति।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
उपस्करविशेषः, कुस्तुम्बरीक्षुपस्य वृत्ताकारबीजानि।

दुर्गायाः रूपम

Example

मनोहरः कलहप्रियाम् भार्याम् उपायंस्त।
कलहकारिणः दूरमेव वरम्।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः।
धानेयस्य तिक्तिका अपूपेन सह रुचिकरा भवति।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
प्रसादे अपि छत्राः उपयुज्यन्ते।
प्रियगीतस्य शिर: रक्त: भवति।