Quarry Sanskrit Meaning
आखेटः, उपहारपशुः, लक्षम्
Definition
वन्यपश्वादीनाम् हननम्।
मृगयायां व्यापादिताः पशवः पक्षिणश्च।
स्वार्थं सम्पादयितुं यः वञ्च्यते।
यः प्रतिकूलपरिस्थितिम् अनुभवति ।
मांसभक्षिभिः भक्ष्यमाणाः कीटादयः।
Example
प्राचीनकालीनः नृपः वनेषु मृगयाम् अकरोत्।
लक्षम् आहत्य वृक्षेषु निलीनम्।
अद्य मया एकः उपहारपशुः वञ्चितः।
सः मानसिकरोगेण त्रस्तं चिकित्सायै रुग्णालये नयन् अस्ति ।
मुशलिका स्वस्य भक्ष्यं जिव्हया अवापतत्।
Make in SanskritGentleman in SanskritSetting in SanskritIncapable in SanskritHandicap in SanskritUnripe in SanskritRange in SanskritSavior in SanskritTaboo in SanskritAbandon in SanskritOversight in SanskritDiamante in SanskritAcculturation in SanskritTitty in SanskritMotion in SanskritCanvass in SanskritSeed in SanskritSolar Eclipse in SanskritCrop in SanskritCongruence in Sanskrit