Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Quarter Sanskrit Meaning

अर्धार्धभागः, चतुर्थांशः, चतुर्भागः, पादः, पादभागः

Definition

अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
स्वस्य देशः।
तत् स्थानं यत्र कः अपि वसति।
गेहप्रकोष्ठकः।
क्षितिजस्य कल्पितेषु चतुर्षु विभागेषु एकः।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन

Example

वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
एषः वृक्षः पक्षिणाम् आवासः।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
तेन शारीक्रीडायां पुत्तलिका अग्रिमे कोष्ठके स्थ