Queasy Sanskrit Meaning
आकुलित, आकुलीभूत, विव्हल
Definition
यस्य अङ्गं कोमलम्।
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
यद् शान्तं नास्ति।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
दुःखेन गमनीयस्थानादि।
यः चञ्चलः नास्ति।
यः अतीव उत्कण्ठितः।
धैर्येण विहीनः।
आतुरयुक्ता अवस्था।
Example
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
सूर्यास्ताद् अनन्तरम् अन्धःकारः
Sweetheart in SanskritGettable in SanskritFlesh Out in SanskritShiver in SanskritLose in SanskritBequest in SanskritStep-down in SanskritUmbrella in SanskritFog in SanskritWildcat in SanskritMalign in SanskritFast in SanskritHeaviness in SanskritThinker in SanskritAdminister in SanskritAutocratic in SanskritPosy in SanskritVaporing in SanskritEstimable in SanskritArbitrary in Sanskrit