Queen Sanskrit Meaning
राज्ञिः, राज्ञी
Definition
राज्ञः पत्नी।
कश्चित् देशस्य प्रान्तस्य वा स्वामिनी।
सा परिणीता या पत्या उद्वाहविहीतमन्त्रादिना वेदविधानेनोढा।
सः प्रधानाधिकारी यः मन्त्रजातकर्तव्यनिश्चयं करोति।
द्विपञ्चाशत् क्रीडापत्रेषु महिष्याः चित्रयुक्तं पत्रम्
स्वस्य वर्गे सर्वोत्तमं मत्वा स्त्रीरूपेण साकारितम् वस्तु।
Example
प्राचीने काले नैकाः राज्ञ्यः आसन्।
पत्न्याः गुणेनैव पुरुषाः सुखिनो भवन्ति।
अमात्यः अस्य कार्यक्रमस्य शुभारम्भं करोति।
अधुना क्रीडापत्रेषु राज्ञिः समाहर्तव्या तदन्तरम् एव विजयं दृष्टिपथं याति
दार्जीलिङ्गजलपाईगुड़ी इत्येतयोः मध्ये प्रचलित लघु लोहपथगामि
Nonpareil in SanskritRegistration in SanskritPull Out in SanskritPatient in SanskritBouldered in SanskritSoutheastward in SanskritDestruction in SanskritQuartern in SanskritWishful in SanskritLexicon in SanskritHave in SanskritMiserly in Sanskrit60 Minutes in SanskritCopious in SanskritDomestic in SanskritAlleviation in SanskritDetestable in SanskritEarned in SanskritBack And Forth in SanskritIrrepressible in Sanskrit